A 979-53 Trailokyavijayanāmakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/53
Title: Trailokyavijayanāmakavaca
Dimensions: 26 x 8 cm x 24 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 909
Acc No.: NAK 5/2318
Remarks: as Uttaragandharvatantra; B 537/15


Reel No. A 979-53 Inventory No. 78120

Title Trailokyavijayakavaca

Remarks Alternative title is Trailokyavijayanāmakavaca.

The text is ascribed to Uttaragaṃdharvvatantra.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete; first one folio damaged on the right margin

Size 26.0 x 8.0 cm

Binding Hole none

Folios 24; the available folios are 2–25

Lines per Folio 6

Foliation figures on the verso, in the upper left margin under the word śrīḥ and in the lower right margin under the word rāmaḥ

Scribe Jayārāma ojhā

Date of Copying SAM (NS) 909

Place of Deposit NAK

Accession No. 5/2318

Manuscript Features

Excerpts

Beginning

///maḥ || ||

yenāgnir api durddharṣo hyajeyo dharmmarādyamaḥ |

nirṛtir varuṇo vāyuḥ kuvero īśvarādayaḥ ||

yadaṃśāṃśopāsanātaḥ saṃharanti raṇe ripūn ||

yasyopadeśataḥ skandaḥ senānīs tridivaukasāṃ ||

tārakākhyaṃ jaghānograṃ manyān daityān sudurmmadān ||

yaj jṇātvā bhārgavo rāmaḥ kṣatriyān ajayad raṇe || (fol. 2r1–4)

End

śāṃtimaṃtraiḥ samabhyarcya dhārayed ya⟪stu⟫tamānasaḥ

yad yad vāṃchati tat sarvaṃ prāpnoty atra na saṃśayaḥ || ||

iti nigaditam ādyaṃ tāriṇi varmma divyaṃ

kavacam ati suguptaṃ dhārayed yastu bhaktyā

śivamayaudagīśo brahmatārāprasādāt

tribhuvanajayalakṣmīs tasya hastasthitaiva || || (fol. 25r3–6)

Colophon

ity uttaragaṃdharvvatantre tārākalpe śrītrailokyavijayannāmakavacaṃ saṃpūrṇaṃ || || ❖ || ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet |

tat sarvvaṃ kṣamyatāṃ māta prasīda jagadambike || ||

saṃ 909 kārttikam iti likhita (!) śrījayārāma ojhā || ||

pustaka śrī jadunāthasya || ❁ || 7 || śubham || (fol. 25r6–25v3)

Microfilm Details

Reel No. A 979/53

Date of Filming 07-02-1985

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-07-2005

Bibliography